Declension table of ?śucyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśucyiṣyamāṇam śucyiṣyamāṇe śucyiṣyamāṇāni
Vocativeśucyiṣyamāṇa śucyiṣyamāṇe śucyiṣyamāṇāni
Accusativeśucyiṣyamāṇam śucyiṣyamāṇe śucyiṣyamāṇāni
Instrumentalśucyiṣyamāṇena śucyiṣyamāṇābhyām śucyiṣyamāṇaiḥ
Dativeśucyiṣyamāṇāya śucyiṣyamāṇābhyām śucyiṣyamāṇebhyaḥ
Ablativeśucyiṣyamāṇāt śucyiṣyamāṇābhyām śucyiṣyamāṇebhyaḥ
Genitiveśucyiṣyamāṇasya śucyiṣyamāṇayoḥ śucyiṣyamāṇānām
Locativeśucyiṣyamāṇe śucyiṣyamāṇayoḥ śucyiṣyamāṇeṣu

Compound śucyiṣyamāṇa -

Adverb -śucyiṣyamāṇam -śucyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria