Declension table of ?śucyiṣyat

Deva

MasculineSingularDualPlural
Nominativeśucyiṣyan śucyiṣyantau śucyiṣyantaḥ
Vocativeśucyiṣyan śucyiṣyantau śucyiṣyantaḥ
Accusativeśucyiṣyantam śucyiṣyantau śucyiṣyataḥ
Instrumentalśucyiṣyatā śucyiṣyadbhyām śucyiṣyadbhiḥ
Dativeśucyiṣyate śucyiṣyadbhyām śucyiṣyadbhyaḥ
Ablativeśucyiṣyataḥ śucyiṣyadbhyām śucyiṣyadbhyaḥ
Genitiveśucyiṣyataḥ śucyiṣyatoḥ śucyiṣyatām
Locativeśucyiṣyati śucyiṣyatoḥ śucyiṣyatsu

Compound śucyiṣyat -

Adverb -śucyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria