Declension table of ?śuśucyvas

Deva

NeuterSingularDualPlural
Nominativeśuśucyvat śuśucyuṣī śuśucyvāṃsi
Vocativeśuśucyvat śuśucyuṣī śuśucyvāṃsi
Accusativeśuśucyvat śuśucyuṣī śuśucyvāṃsi
Instrumentalśuśucyuṣā śuśucyvadbhyām śuśucyvadbhiḥ
Dativeśuśucyuṣe śuśucyvadbhyām śuśucyvadbhyaḥ
Ablativeśuśucyuṣaḥ śuśucyvadbhyām śuśucyvadbhyaḥ
Genitiveśuśucyuṣaḥ śuśucyuṣoḥ śuśucyuṣām
Locativeśuśucyuṣi śuśucyuṣoḥ śuśucyvatsu

Compound śuśucyvat -

Adverb -śuśucyvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria