Declension table of ?śucyiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśucyiṣyantī śucyiṣyantyau śucyiṣyantyaḥ
Vocativeśucyiṣyanti śucyiṣyantyau śucyiṣyantyaḥ
Accusativeśucyiṣyantīm śucyiṣyantyau śucyiṣyantīḥ
Instrumentalśucyiṣyantyā śucyiṣyantībhyām śucyiṣyantībhiḥ
Dativeśucyiṣyantyai śucyiṣyantībhyām śucyiṣyantībhyaḥ
Ablativeśucyiṣyantyāḥ śucyiṣyantībhyām śucyiṣyantībhyaḥ
Genitiveśucyiṣyantyāḥ śucyiṣyantyoḥ śucyiṣyantīnām
Locativeśucyiṣyantyām śucyiṣyantyoḥ śucyiṣyantīṣu

Compound śucyiṣyanti - śucyiṣyantī -

Adverb -śucyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria