Conjugation tables of ?śu

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśavāmi śavāvaḥ śavāmaḥ
Secondśavasi śavathaḥ śavatha
Thirdśavati śavataḥ śavanti


MiddleSingularDualPlural
Firstśave śavāvahe śavāmahe
Secondśavase śavethe śavadhve
Thirdśavate śavete śavante


PassiveSingularDualPlural
Firstśūye śūyāvahe śūyāmahe
Secondśūyase śūyethe śūyadhve
Thirdśūyate śūyete śūyante


Imperfect

ActiveSingularDualPlural
Firstaśavam aśavāva aśavāma
Secondaśavaḥ aśavatam aśavata
Thirdaśavat aśavatām aśavan


MiddleSingularDualPlural
Firstaśave aśavāvahi aśavāmahi
Secondaśavathāḥ aśavethām aśavadhvam
Thirdaśavata aśavetām aśavanta


PassiveSingularDualPlural
Firstaśūye aśūyāvahi aśūyāmahi
Secondaśūyathāḥ aśūyethām aśūyadhvam
Thirdaśūyata aśūyetām aśūyanta


Optative

ActiveSingularDualPlural
Firstśaveyam śaveva śavema
Secondśaveḥ śavetam śaveta
Thirdśavet śavetām śaveyuḥ


MiddleSingularDualPlural
Firstśaveya śavevahi śavemahi
Secondśavethāḥ śaveyāthām śavedhvam
Thirdśaveta śaveyātām śaveran


PassiveSingularDualPlural
Firstśūyeya śūyevahi śūyemahi
Secondśūyethāḥ śūyeyāthām śūyedhvam
Thirdśūyeta śūyeyātām śūyeran


Imperative

ActiveSingularDualPlural
Firstśavāni śavāva śavāma
Secondśava śavatam śavata
Thirdśavatu śavatām śavantu


MiddleSingularDualPlural
Firstśavai śavāvahai śavāmahai
Secondśavasva śavethām śavadhvam
Thirdśavatām śavetām śavantām


PassiveSingularDualPlural
Firstśūyai śūyāvahai śūyāmahai
Secondśūyasva śūyethām śūyadhvam
Thirdśūyatām śūyetām śūyantām


Future

ActiveSingularDualPlural
Firstśoṣyāmi śoṣyāvaḥ śoṣyāmaḥ
Secondśoṣyasi śoṣyathaḥ śoṣyatha
Thirdśoṣyati śoṣyataḥ śoṣyanti


MiddleSingularDualPlural
Firstśoṣye śoṣyāvahe śoṣyāmahe
Secondśoṣyase śoṣyethe śoṣyadhve
Thirdśoṣyate śoṣyete śoṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśotāsmi śotāsvaḥ śotāsmaḥ
Secondśotāsi śotāsthaḥ śotāstha
Thirdśotā śotārau śotāraḥ


Perfect

ActiveSingularDualPlural
Firstśuśāva śuśava śuśuva śuśaviva śuśuma śuśavima
Secondśuśotha śuśavitha śuśuvathuḥ śuśuva
Thirdśuśāva śuśuvatuḥ śuśuvuḥ


MiddleSingularDualPlural
Firstśuśuve śuśuvivahe śuśuvahe śuśuvimahe śuśumahe
Secondśuśuṣe śuśuviṣe śuśuvāthe śuśuvidhve śuśudhve
Thirdśuśuve śuśuvāte śuśuvire


Benedictive

ActiveSingularDualPlural
Firstśūyāsam śūyāsva śūyāsma
Secondśūyāḥ śūyāstam śūyāsta
Thirdśūyāt śūyāstām śūyāsuḥ

Participles

Past Passive Participle
śūta m. n. śūtā f.

Past Active Participle
śūtavat m. n. śūtavatī f.

Present Active Participle
śavat m. n. śavantī f.

Present Middle Participle
śavamāna m. n. śavamānā f.

Present Passive Participle
śūyamāna m. n. śūyamānā f.

Future Active Participle
śoṣyat m. n. śoṣyantī f.

Future Middle Participle
śoṣyamāṇa m. n. śoṣyamāṇā f.

Future Passive Participle
śotavya m. n. śotavyā f.

Future Passive Participle
śavya m. n. śavyā f.

Future Passive Participle
śavanīya m. n. śavanīyā f.

Perfect Active Participle
śuśuvas m. n. śuśūṣī f.

Perfect Middle Participle
śuśvāna m. n. śuśvānā f.

Indeclinable forms

Infinitive
śotum

Absolutive
śūtvā

Absolutive
-śūtya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria