तिङन्तावली ?शु

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमशवति शवतः शवन्ति
मध्यमशवसि शवथः शवथ
उत्तमशवामि शवावः शवामः


आत्मनेपदेएकद्विबहु
प्रथमशवते शवेते शवन्ते
मध्यमशवसे शवेथे शवध्वे
उत्तमशवे शवावहे शवामहे


कर्मणिएकद्विबहु
प्रथमशूयते शूयेते शूयन्ते
मध्यमशूयसे शूयेथे शूयध्वे
उत्तमशूये शूयावहे शूयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशवत् अशवताम् अशवन्
मध्यमअशवः अशवतम् अशवत
उत्तमअशवम् अशवाव अशवाम


आत्मनेपदेएकद्विबहु
प्रथमअशवत अशवेताम् अशवन्त
मध्यमअशवथाः अशवेथाम् अशवध्वम्
उत्तमअशवे अशवावहि अशवामहि


कर्मणिएकद्विबहु
प्रथमअशूयत अशूयेताम् अशूयन्त
मध्यमअशूयथाः अशूयेथाम् अशूयध्वम्
उत्तमअशूये अशूयावहि अशूयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशवेत् शवेताम् शवेयुः
मध्यमशवेः शवेतम् शवेत
उत्तमशवेयम् शवेव शवेम


आत्मनेपदेएकद्विबहु
प्रथमशवेत शवेयाताम् शवेरन्
मध्यमशवेथाः शवेयाथाम् शवेध्वम्
उत्तमशवेय शवेवहि शवेमहि


कर्मणिएकद्विबहु
प्रथमशूयेत शूयेयाताम् शूयेरन्
मध्यमशूयेथाः शूयेयाथाम् शूयेध्वम्
उत्तमशूयेय शूयेवहि शूयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशवतु शवताम् शवन्तु
मध्यमशव शवतम् शवत
उत्तमशवानि शवाव शवाम


आत्मनेपदेएकद्विबहु
प्रथमशवताम् शवेताम् शवन्ताम्
मध्यमशवस्व शवेथाम् शवध्वम्
उत्तमशवै शवावहै शवामहै


कर्मणिएकद्विबहु
प्रथमशूयताम् शूयेताम् शूयन्ताम्
मध्यमशूयस्व शूयेथाम् शूयध्वम्
उत्तमशूयै शूयावहै शूयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशोष्यति शोष्यतः शोष्यन्ति
मध्यमशोष्यसि शोष्यथः शोष्यथ
उत्तमशोष्यामि शोष्यावः शोष्यामः


आत्मनेपदेएकद्विबहु
प्रथमशोष्यते शोष्येते शोष्यन्ते
मध्यमशोष्यसे शोष्येथे शोष्यध्वे
उत्तमशोष्ये शोष्यावहे शोष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमशोता शोतारौ शोतारः
मध्यमशोतासि शोतास्थः शोतास्थ
उत्तमशोतास्मि शोतास्वः शोतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमशुशाव शुशुवतुः शुशुवुः
मध्यमशुशोथ शुशविथ शुशुवथुः शुशुव
उत्तमशुशाव शुशव शुशुव शुशविव शुशुम शुशविम


आत्मनेपदेएकद्विबहु
प्रथमशुशुवे शुशुवाते शुशुविरे
मध्यमशुशुषे शुशुविषे शुशुवाथे शुशुविध्वे शुशुध्वे
उत्तमशुशुवे शुशुविवहे शुशुवहे शुशुविमहे शुशुमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमशूयात् शूयास्ताम् शूयासुः
मध्यमशूयाः शूयास्तम् शूयास्त
उत्तमशूयासम् शूयास्व शूयास्म

कृदन्त

क्त
शूत m. n. शूता f.

क्तवतु
शूतवत् m. n. शूतवती f.

शतृ
शवत् m. n. शवन्ती f.

शानच्
शवमान m. n. शवमाना f.

शानच् कर्मणि
शूयमान m. n. शूयमाना f.

लुडादेश पर
शोष्यत् m. n. शोष्यन्ती f.

लुडादेश आत्म
शोष्यमाण m. n. शोष्यमाणा f.

तव्य
शोतव्य m. n. शोतव्या f.

यत्
शव्य m. n. शव्या f.

अनीयर्
शवनीय m. n. शवनीया f.

लिडादेश पर
शुशुवस् m. n. शुशूषी f.

लिडादेश आत्म
शुश्वान m. n. शुश्वाना f.

अव्यय

तुमुन्
शोतुम्

क्त्वा
शूत्वा

ल्यप्
॰शूत्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria