Declension table of ?śoṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśoṣyamāṇam śoṣyamāṇe śoṣyamāṇāni
Vocativeśoṣyamāṇa śoṣyamāṇe śoṣyamāṇāni
Accusativeśoṣyamāṇam śoṣyamāṇe śoṣyamāṇāni
Instrumentalśoṣyamāṇena śoṣyamāṇābhyām śoṣyamāṇaiḥ
Dativeśoṣyamāṇāya śoṣyamāṇābhyām śoṣyamāṇebhyaḥ
Ablativeśoṣyamāṇāt śoṣyamāṇābhyām śoṣyamāṇebhyaḥ
Genitiveśoṣyamāṇasya śoṣyamāṇayoḥ śoṣyamāṇānām
Locativeśoṣyamāṇe śoṣyamāṇayoḥ śoṣyamāṇeṣu

Compound śoṣyamāṇa -

Adverb -śoṣyamāṇam -śoṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria