Declension table of ?śūtavat

Deva

MasculineSingularDualPlural
Nominativeśūtavān śūtavantau śūtavantaḥ
Vocativeśūtavan śūtavantau śūtavantaḥ
Accusativeśūtavantam śūtavantau śūtavataḥ
Instrumentalśūtavatā śūtavadbhyām śūtavadbhiḥ
Dativeśūtavate śūtavadbhyām śūtavadbhyaḥ
Ablativeśūtavataḥ śūtavadbhyām śūtavadbhyaḥ
Genitiveśūtavataḥ śūtavatoḥ śūtavatām
Locativeśūtavati śūtavatoḥ śūtavatsu

Compound śūtavat -

Adverb -śūtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria