Declension table of ?śūtā

Deva

FeminineSingularDualPlural
Nominativeśūtā śūte śūtāḥ
Vocativeśūte śūte śūtāḥ
Accusativeśūtām śūte śūtāḥ
Instrumentalśūtayā śūtābhyām śūtābhiḥ
Dativeśūtāyai śūtābhyām śūtābhyaḥ
Ablativeśūtāyāḥ śūtābhyām śūtābhyaḥ
Genitiveśūtāyāḥ śūtayoḥ śūtānām
Locativeśūtāyām śūtayoḥ śūtāsu

Adverb -śūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria