Declension table of ?śūtavatī

Deva

FeminineSingularDualPlural
Nominativeśūtavatī śūtavatyau śūtavatyaḥ
Vocativeśūtavati śūtavatyau śūtavatyaḥ
Accusativeśūtavatīm śūtavatyau śūtavatīḥ
Instrumentalśūtavatyā śūtavatībhyām śūtavatībhiḥ
Dativeśūtavatyai śūtavatībhyām śūtavatībhyaḥ
Ablativeśūtavatyāḥ śūtavatībhyām śūtavatībhyaḥ
Genitiveśūtavatyāḥ śūtavatyoḥ śūtavatīnām
Locativeśūtavatyām śūtavatyoḥ śūtavatīṣu

Compound śūtavati - śūtavatī -

Adverb -śūtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria