Declension table of ?śuśvāna

Deva

NeuterSingularDualPlural
Nominativeśuśvānam śuśvāne śuśvānāni
Vocativeśuśvāna śuśvāne śuśvānāni
Accusativeśuśvānam śuśvāne śuśvānāni
Instrumentalśuśvānena śuśvānābhyām śuśvānaiḥ
Dativeśuśvānāya śuśvānābhyām śuśvānebhyaḥ
Ablativeśuśvānāt śuśvānābhyām śuśvānebhyaḥ
Genitiveśuśvānasya śuśvānayoḥ śuśvānānām
Locativeśuśvāne śuśvānayoḥ śuśvāneṣu

Compound śuśvāna -

Adverb -śuśvānam -śuśvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria