Declension table of ?śūta

Deva

NeuterSingularDualPlural
Nominativeśūtam śūte śūtāni
Vocativeśūta śūte śūtāni
Accusativeśūtam śūte śūtāni
Instrumentalśūtena śūtābhyām śūtaiḥ
Dativeśūtāya śūtābhyām śūtebhyaḥ
Ablativeśūtāt śūtābhyām śūtebhyaḥ
Genitiveśūtasya śūtayoḥ śūtānām
Locativeśūte śūtayoḥ śūteṣu

Compound śūta -

Adverb -śūtam -śūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria