Declension table of ?śavat

Deva

MasculineSingularDualPlural
Nominativeśavan śavantau śavantaḥ
Vocativeśavan śavantau śavantaḥ
Accusativeśavantam śavantau śavataḥ
Instrumentalśavatā śavadbhyām śavadbhiḥ
Dativeśavate śavadbhyām śavadbhyaḥ
Ablativeśavataḥ śavadbhyām śavadbhyaḥ
Genitiveśavataḥ śavatoḥ śavatām
Locativeśavati śavatoḥ śavatsu

Compound śavat -

Adverb -śavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria