Declension table of ?śoṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśoṣyamāṇā śoṣyamāṇe śoṣyamāṇāḥ
Vocativeśoṣyamāṇe śoṣyamāṇe śoṣyamāṇāḥ
Accusativeśoṣyamāṇām śoṣyamāṇe śoṣyamāṇāḥ
Instrumentalśoṣyamāṇayā śoṣyamāṇābhyām śoṣyamāṇābhiḥ
Dativeśoṣyamāṇāyai śoṣyamāṇābhyām śoṣyamāṇābhyaḥ
Ablativeśoṣyamāṇāyāḥ śoṣyamāṇābhyām śoṣyamāṇābhyaḥ
Genitiveśoṣyamāṇāyāḥ śoṣyamāṇayoḥ śoṣyamāṇānām
Locativeśoṣyamāṇāyām śoṣyamāṇayoḥ śoṣyamāṇāsu

Adverb -śoṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria