Declension table of ?śūtavat

Deva

NeuterSingularDualPlural
Nominativeśūtavat śūtavantī śūtavatī śūtavanti
Vocativeśūtavat śūtavantī śūtavatī śūtavanti
Accusativeśūtavat śūtavantī śūtavatī śūtavanti
Instrumentalśūtavatā śūtavadbhyām śūtavadbhiḥ
Dativeśūtavate śūtavadbhyām śūtavadbhyaḥ
Ablativeśūtavataḥ śūtavadbhyām śūtavadbhyaḥ
Genitiveśūtavataḥ śūtavatoḥ śūtavatām
Locativeśūtavati śūtavatoḥ śūtavatsu

Adverb -śūtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria