Declension table of ?śotavya

Deva

NeuterSingularDualPlural
Nominativeśotavyam śotavye śotavyāni
Vocativeśotavya śotavye śotavyāni
Accusativeśotavyam śotavye śotavyāni
Instrumentalśotavyena śotavyābhyām śotavyaiḥ
Dativeśotavyāya śotavyābhyām śotavyebhyaḥ
Ablativeśotavyāt śotavyābhyām śotavyebhyaḥ
Genitiveśotavyasya śotavyayoḥ śotavyānām
Locativeśotavye śotavyayoḥ śotavyeṣu

Compound śotavya -

Adverb -śotavyam -śotavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria