Declension table of ?śoṣyantī

Deva

FeminineSingularDualPlural
Nominativeśoṣyantī śoṣyantyau śoṣyantyaḥ
Vocativeśoṣyanti śoṣyantyau śoṣyantyaḥ
Accusativeśoṣyantīm śoṣyantyau śoṣyantīḥ
Instrumentalśoṣyantyā śoṣyantībhyām śoṣyantībhiḥ
Dativeśoṣyantyai śoṣyantībhyām śoṣyantībhyaḥ
Ablativeśoṣyantyāḥ śoṣyantībhyām śoṣyantībhyaḥ
Genitiveśoṣyantyāḥ śoṣyantyoḥ śoṣyantīnām
Locativeśoṣyantyām śoṣyantyoḥ śoṣyantīṣu

Compound śoṣyanti - śoṣyantī -

Adverb -śoṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria