Conjugation tables of ?śav

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśavāmi śavāvaḥ śavāmaḥ
Secondśavasi śavathaḥ śavatha
Thirdśavati śavataḥ śavanti


MiddleSingularDualPlural
Firstśave śavāvahe śavāmahe
Secondśavase śavethe śavadhve
Thirdśavate śavete śavante


PassiveSingularDualPlural
Firstśavye śavyāvahe śavyāmahe
Secondśavyase śavyethe śavyadhve
Thirdśavyate śavyete śavyante


Imperfect

ActiveSingularDualPlural
Firstaśavam aśavāva aśavāma
Secondaśavaḥ aśavatam aśavata
Thirdaśavat aśavatām aśavan


MiddleSingularDualPlural
Firstaśave aśavāvahi aśavāmahi
Secondaśavathāḥ aśavethām aśavadhvam
Thirdaśavata aśavetām aśavanta


PassiveSingularDualPlural
Firstaśavye aśavyāvahi aśavyāmahi
Secondaśavyathāḥ aśavyethām aśavyadhvam
Thirdaśavyata aśavyetām aśavyanta


Optative

ActiveSingularDualPlural
Firstśaveyam śaveva śavema
Secondśaveḥ śavetam śaveta
Thirdśavet śavetām śaveyuḥ


MiddleSingularDualPlural
Firstśaveya śavevahi śavemahi
Secondśavethāḥ śaveyāthām śavedhvam
Thirdśaveta śaveyātām śaveran


PassiveSingularDualPlural
Firstśavyeya śavyevahi śavyemahi
Secondśavyethāḥ śavyeyāthām śavyedhvam
Thirdśavyeta śavyeyātām śavyeran


Imperative

ActiveSingularDualPlural
Firstśavāni śavāva śavāma
Secondśava śavatam śavata
Thirdśavatu śavatām śavantu


MiddleSingularDualPlural
Firstśavai śavāvahai śavāmahai
Secondśavasva śavethām śavadhvam
Thirdśavatām śavetām śavantām


PassiveSingularDualPlural
Firstśavyai śavyāvahai śavyāmahai
Secondśavyasva śavyethām śavyadhvam
Thirdśavyatām śavyetām śavyantām


Future

ActiveSingularDualPlural
Firstśaviṣyāmi śaviṣyāvaḥ śaviṣyāmaḥ
Secondśaviṣyasi śaviṣyathaḥ śaviṣyatha
Thirdśaviṣyati śaviṣyataḥ śaviṣyanti


MiddleSingularDualPlural
Firstśaviṣye śaviṣyāvahe śaviṣyāmahe
Secondśaviṣyase śaviṣyethe śaviṣyadhve
Thirdśaviṣyate śaviṣyete śaviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśavitāsmi śavitāsvaḥ śavitāsmaḥ
Secondśavitāsi śavitāsthaḥ śavitāstha
Thirdśavitā śavitārau śavitāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśāva śaśava śeviva śevima
Secondśevitha śaśavtha śevathuḥ śeva
Thirdśaśāva śevatuḥ śevuḥ


MiddleSingularDualPlural
Firstśeve śevivahe śevimahe
Secondśeviṣe śevāthe śevidhve
Thirdśeve śevāte śevire


Benedictive

ActiveSingularDualPlural
Firstśavyāsam śavyāsva śavyāsma
Secondśavyāḥ śavyāstam śavyāsta
Thirdśavyāt śavyāstām śavyāsuḥ

Participles

Past Passive Participle
śavta m. n. śavtā f.

Past Active Participle
śavtavat m. n. śavtavatī f.

Present Active Participle
śavat m. n. śavantī f.

Present Middle Participle
śavamāna m. n. śavamānā f.

Present Passive Participle
śavyamāna m. n. śavyamānā f.

Future Active Participle
śaviṣyat m. n. śaviṣyantī f.

Future Middle Participle
śaviṣyamāṇa m. n. śaviṣyamāṇā f.

Future Passive Participle
śavitavya m. n. śavitavyā f.

Future Passive Participle
śāvya m. n. śāvyā f.

Future Passive Participle
śavanīya m. n. śavanīyā f.

Perfect Active Participle
śevivas m. n. śevuṣī f.

Perfect Middle Participle
śevāna m. n. śevānā f.

Indeclinable forms

Infinitive
śavitum

Absolutive
śavtvā

Absolutive
-śavya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria