Declension table of ?śevāna

Deva

MasculineSingularDualPlural
Nominativeśevānaḥ śevānau śevānāḥ
Vocativeśevāna śevānau śevānāḥ
Accusativeśevānam śevānau śevānān
Instrumentalśevānena śevānābhyām śevānaiḥ śevānebhiḥ
Dativeśevānāya śevānābhyām śevānebhyaḥ
Ablativeśevānāt śevānābhyām śevānebhyaḥ
Genitiveśevānasya śevānayoḥ śevānānām
Locativeśevāne śevānayoḥ śevāneṣu

Compound śevāna -

Adverb -śevānam -śevānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria