Declension table of ?śāvya

Deva

NeuterSingularDualPlural
Nominativeśāvyam śāvye śāvyāni
Vocativeśāvya śāvye śāvyāni
Accusativeśāvyam śāvye śāvyāni
Instrumentalśāvyena śāvyābhyām śāvyaiḥ
Dativeśāvyāya śāvyābhyām śāvyebhyaḥ
Ablativeśāvyāt śāvyābhyām śāvyebhyaḥ
Genitiveśāvyasya śāvyayoḥ śāvyānām
Locativeśāvye śāvyayoḥ śāvyeṣu

Compound śāvya -

Adverb -śāvyam -śāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria