तिङन्तावली ?शव्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमशवति शवतः शवन्ति
मध्यमशवसि शवथः शवथ
उत्तमशवामि शवावः शवामः


आत्मनेपदेएकद्विबहु
प्रथमशवते शवेते शवन्ते
मध्यमशवसे शवेथे शवध्वे
उत्तमशवे शवावहे शवामहे


कर्मणिएकद्विबहु
प्रथमशव्यते शव्येते शव्यन्ते
मध्यमशव्यसे शव्येथे शव्यध्वे
उत्तमशव्ये शव्यावहे शव्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशवत् अशवताम् अशवन्
मध्यमअशवः अशवतम् अशवत
उत्तमअशवम् अशवाव अशवाम


आत्मनेपदेएकद्विबहु
प्रथमअशवत अशवेताम् अशवन्त
मध्यमअशवथाः अशवेथाम् अशवध्वम्
उत्तमअशवे अशवावहि अशवामहि


कर्मणिएकद्विबहु
प्रथमअशव्यत अशव्येताम् अशव्यन्त
मध्यमअशव्यथाः अशव्येथाम् अशव्यध्वम्
उत्तमअशव्ये अशव्यावहि अशव्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशवेत् शवेताम् शवेयुः
मध्यमशवेः शवेतम् शवेत
उत्तमशवेयम् शवेव शवेम


आत्मनेपदेएकद्विबहु
प्रथमशवेत शवेयाताम् शवेरन्
मध्यमशवेथाः शवेयाथाम् शवेध्वम्
उत्तमशवेय शवेवहि शवेमहि


कर्मणिएकद्विबहु
प्रथमशव्येत शव्येयाताम् शव्येरन्
मध्यमशव्येथाः शव्येयाथाम् शव्येध्वम्
उत्तमशव्येय शव्येवहि शव्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशवतु शवताम् शवन्तु
मध्यमशव शवतम् शवत
उत्तमशवानि शवाव शवाम


आत्मनेपदेएकद्विबहु
प्रथमशवताम् शवेताम् शवन्ताम्
मध्यमशवस्व शवेथाम् शवध्वम्
उत्तमशवै शवावहै शवामहै


कर्मणिएकद्विबहु
प्रथमशव्यताम् शव्येताम् शव्यन्ताम्
मध्यमशव्यस्व शव्येथाम् शव्यध्वम्
उत्तमशव्यै शव्यावहै शव्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशविष्यति शविष्यतः शविष्यन्ति
मध्यमशविष्यसि शविष्यथः शविष्यथ
उत्तमशविष्यामि शविष्यावः शविष्यामः


आत्मनेपदेएकद्विबहु
प्रथमशविष्यते शविष्येते शविष्यन्ते
मध्यमशविष्यसे शविष्येथे शविष्यध्वे
उत्तमशविष्ये शविष्यावहे शविष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमशविता शवितारौ शवितारः
मध्यमशवितासि शवितास्थः शवितास्थ
उत्तमशवितास्मि शवितास्वः शवितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमशशाव शेवतुः शेवुः
मध्यमशेविथ शशव्थ शेवथुः शेव
उत्तमशशाव शशव शेविव शेविम


आत्मनेपदेएकद्विबहु
प्रथमशेवे शेवाते शेविरे
मध्यमशेविषे शेवाथे शेविध्वे
उत्तमशेवे शेविवहे शेविमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमशव्यात् शव्यास्ताम् शव्यासुः
मध्यमशव्याः शव्यास्तम् शव्यास्त
उत्तमशव्यासम् शव्यास्व शव्यास्म

कृदन्त

क्त
शव्त m. n. शव्ता f.

क्तवतु
शव्तवत् m. n. शव्तवती f.

शतृ
शवत् m. n. शवन्ती f.

शानच्
शवमान m. n. शवमाना f.

शानच् कर्मणि
शव्यमान m. n. शव्यमाना f.

लुडादेश पर
शविष्यत् m. n. शविष्यन्ती f.

लुडादेश आत्म
शविष्यमाण m. n. शविष्यमाणा f.

तव्य
शवितव्य m. n. शवितव्या f.

यत्
शाव्य m. n. शाव्या f.

अनीयर्
शवनीय m. n. शवनीया f.

लिडादेश पर
शेविवस् m. n. शेवुषी f.

लिडादेश आत्म
शेवान m. n. शेवाना f.

अव्यय

तुमुन्
शवितुम्

क्त्वा
शव्त्वा

ल्यप्
॰शव्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria