Declension table of ?śāvya

Deva

MasculineSingularDualPlural
Nominativeśāvyaḥ śāvyau śāvyāḥ
Vocativeśāvya śāvyau śāvyāḥ
Accusativeśāvyam śāvyau śāvyān
Instrumentalśāvyena śāvyābhyām śāvyaiḥ śāvyebhiḥ
Dativeśāvyāya śāvyābhyām śāvyebhyaḥ
Ablativeśāvyāt śāvyābhyām śāvyebhyaḥ
Genitiveśāvyasya śāvyayoḥ śāvyānām
Locativeśāvye śāvyayoḥ śāvyeṣu

Compound śāvya -

Adverb -śāvyam -śāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria