Declension table of ?śavat

Deva

NeuterSingularDualPlural
Nominativeśavat śavantī śavatī śavanti
Vocativeśavat śavantī śavatī śavanti
Accusativeśavat śavantī śavatī śavanti
Instrumentalśavatā śavadbhyām śavadbhiḥ
Dativeśavate śavadbhyām śavadbhyaḥ
Ablativeśavataḥ śavadbhyām śavadbhyaḥ
Genitiveśavataḥ śavatoḥ śavatām
Locativeśavati śavatoḥ śavatsu

Adverb -śavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria