Declension table of ?śavamāna

Deva

MasculineSingularDualPlural
Nominativeśavamānaḥ śavamānau śavamānāḥ
Vocativeśavamāna śavamānau śavamānāḥ
Accusativeśavamānam śavamānau śavamānān
Instrumentalśavamānena śavamānābhyām śavamānaiḥ śavamānebhiḥ
Dativeśavamānāya śavamānābhyām śavamānebhyaḥ
Ablativeśavamānāt śavamānābhyām śavamānebhyaḥ
Genitiveśavamānasya śavamānayoḥ śavamānānām
Locativeśavamāne śavamānayoḥ śavamāneṣu

Compound śavamāna -

Adverb -śavamānam -śavamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria