Declension table of ?śaviṣyat

Deva

NeuterSingularDualPlural
Nominativeśaviṣyat śaviṣyantī śaviṣyatī śaviṣyanti
Vocativeśaviṣyat śaviṣyantī śaviṣyatī śaviṣyanti
Accusativeśaviṣyat śaviṣyantī śaviṣyatī śaviṣyanti
Instrumentalśaviṣyatā śaviṣyadbhyām śaviṣyadbhiḥ
Dativeśaviṣyate śaviṣyadbhyām śaviṣyadbhyaḥ
Ablativeśaviṣyataḥ śaviṣyadbhyām śaviṣyadbhyaḥ
Genitiveśaviṣyataḥ śaviṣyatoḥ śaviṣyatām
Locativeśaviṣyati śaviṣyatoḥ śaviṣyatsu

Adverb -śaviṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria