Declension table of ?śevāna

Deva

NeuterSingularDualPlural
Nominativeśevānam śevāne śevānāni
Vocativeśevāna śevāne śevānāni
Accusativeśevānam śevāne śevānāni
Instrumentalśevānena śevānābhyām śevānaiḥ
Dativeśevānāya śevānābhyām śevānebhyaḥ
Ablativeśevānāt śevānābhyām śevānebhyaḥ
Genitiveśevānasya śevānayoḥ śevānānām
Locativeśevāne śevānayoḥ śevāneṣu

Compound śevāna -

Adverb -śevānam -śevānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria