Declension table of ?śavyamāna

Deva

NeuterSingularDualPlural
Nominativeśavyamānam śavyamāne śavyamānāni
Vocativeśavyamāna śavyamāne śavyamānāni
Accusativeśavyamānam śavyamāne śavyamānāni
Instrumentalśavyamānena śavyamānābhyām śavyamānaiḥ
Dativeśavyamānāya śavyamānābhyām śavyamānebhyaḥ
Ablativeśavyamānāt śavyamānābhyām śavyamānebhyaḥ
Genitiveśavyamānasya śavyamānayoḥ śavyamānānām
Locativeśavyamāne śavyamānayoḥ śavyamāneṣu

Compound śavyamāna -

Adverb -śavyamānam -śavyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria