Declension table of ?śaviṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśaviṣyamāṇam śaviṣyamāṇe śaviṣyamāṇāni
Vocativeśaviṣyamāṇa śaviṣyamāṇe śaviṣyamāṇāni
Accusativeśaviṣyamāṇam śaviṣyamāṇe śaviṣyamāṇāni
Instrumentalśaviṣyamāṇena śaviṣyamāṇābhyām śaviṣyamāṇaiḥ
Dativeśaviṣyamāṇāya śaviṣyamāṇābhyām śaviṣyamāṇebhyaḥ
Ablativeśaviṣyamāṇāt śaviṣyamāṇābhyām śaviṣyamāṇebhyaḥ
Genitiveśaviṣyamāṇasya śaviṣyamāṇayoḥ śaviṣyamāṇānām
Locativeśaviṣyamāṇe śaviṣyamāṇayoḥ śaviṣyamāṇeṣu

Compound śaviṣyamāṇa -

Adverb -śaviṣyamāṇam -śaviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria