Declension table of ?śavamāna

Deva

NeuterSingularDualPlural
Nominativeśavamānam śavamāne śavamānāni
Vocativeśavamāna śavamāne śavamānāni
Accusativeśavamānam śavamāne śavamānāni
Instrumentalśavamānena śavamānābhyām śavamānaiḥ
Dativeśavamānāya śavamānābhyām śavamānebhyaḥ
Ablativeśavamānāt śavamānābhyām śavamānebhyaḥ
Genitiveśavamānasya śavamānayoḥ śavamānānām
Locativeśavamāne śavamānayoḥ śavamāneṣu

Compound śavamāna -

Adverb -śavamānam -śavamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria