Declension table of ?śavantī

Deva

FeminineSingularDualPlural
Nominativeśavantī śavantyau śavantyaḥ
Vocativeśavanti śavantyau śavantyaḥ
Accusativeśavantīm śavantyau śavantīḥ
Instrumentalśavantyā śavantībhyām śavantībhiḥ
Dativeśavantyai śavantībhyām śavantībhyaḥ
Ablativeśavantyāḥ śavantībhyām śavantībhyaḥ
Genitiveśavantyāḥ śavantyoḥ śavantīnām
Locativeśavantyām śavantyoḥ śavantīṣu

Compound śavanti - śavantī -

Adverb -śavanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria