Conjugation tables of ?śāl

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśālayāmi śālayāvaḥ śālayāmaḥ
Secondśālayasi śālayathaḥ śālayatha
Thirdśālayati śālayataḥ śālayanti


MiddleSingularDualPlural
Firstśālaye śālayāvahe śālayāmahe
Secondśālayase śālayethe śālayadhve
Thirdśālayate śālayete śālayante


PassiveSingularDualPlural
Firstśālye śālyāvahe śālyāmahe
Secondśālyase śālyethe śālyadhve
Thirdśālyate śālyete śālyante


Imperfect

ActiveSingularDualPlural
Firstaśālayam aśālayāva aśālayāma
Secondaśālayaḥ aśālayatam aśālayata
Thirdaśālayat aśālayatām aśālayan


MiddleSingularDualPlural
Firstaśālaye aśālayāvahi aśālayāmahi
Secondaśālayathāḥ aśālayethām aśālayadhvam
Thirdaśālayata aśālayetām aśālayanta


PassiveSingularDualPlural
Firstaśālye aśālyāvahi aśālyāmahi
Secondaśālyathāḥ aśālyethām aśālyadhvam
Thirdaśālyata aśālyetām aśālyanta


Optative

ActiveSingularDualPlural
Firstśālayeyam śālayeva śālayema
Secondśālayeḥ śālayetam śālayeta
Thirdśālayet śālayetām śālayeyuḥ


MiddleSingularDualPlural
Firstśālayeya śālayevahi śālayemahi
Secondśālayethāḥ śālayeyāthām śālayedhvam
Thirdśālayeta śālayeyātām śālayeran


PassiveSingularDualPlural
Firstśālyeya śālyevahi śālyemahi
Secondśālyethāḥ śālyeyāthām śālyedhvam
Thirdśālyeta śālyeyātām śālyeran


Imperative

ActiveSingularDualPlural
Firstśālayāni śālayāva śālayāma
Secondśālaya śālayatam śālayata
Thirdśālayatu śālayatām śālayantu


MiddleSingularDualPlural
Firstśālayai śālayāvahai śālayāmahai
Secondśālayasva śālayethām śālayadhvam
Thirdśālayatām śālayetām śālayantām


PassiveSingularDualPlural
Firstśālyai śālyāvahai śālyāmahai
Secondśālyasva śālyethām śālyadhvam
Thirdśālyatām śālyetām śālyantām


Future

ActiveSingularDualPlural
Firstśālayiṣyāmi śālayiṣyāvaḥ śālayiṣyāmaḥ
Secondśālayiṣyasi śālayiṣyathaḥ śālayiṣyatha
Thirdśālayiṣyati śālayiṣyataḥ śālayiṣyanti


MiddleSingularDualPlural
Firstśālayiṣye śālayiṣyāvahe śālayiṣyāmahe
Secondśālayiṣyase śālayiṣyethe śālayiṣyadhve
Thirdśālayiṣyate śālayiṣyete śālayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśālayitāsmi śālayitāsvaḥ śālayitāsmaḥ
Secondśālayitāsi śālayitāsthaḥ śālayitāstha
Thirdśālayitā śālayitārau śālayitāraḥ

Participles

Past Passive Participle
śālita m. n. śālitā f.

Past Active Participle
śālitavat m. n. śālitavatī f.

Present Active Participle
śālayat m. n. śālayantī f.

Present Middle Participle
śālayamāna m. n. śālayamānā f.

Present Passive Participle
śālyamāna m. n. śālyamānā f.

Future Active Participle
śālayiṣyat m. n. śālayiṣyantī f.

Future Middle Participle
śālayiṣyamāṇa m. n. śālayiṣyamāṇā f.

Future Passive Participle
śālayitavya m. n. śālayitavyā f.

Future Passive Participle
śālya m. n. śālyā f.

Future Passive Participle
śālanīya m. n. śālanīyā f.

Indeclinable forms

Infinitive
śālayitum

Absolutive
śālayitvā

Absolutive
-śālya

Periphrastic Perfect
śālayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria