Declension table of ?śālitavat

Deva

MasculineSingularDualPlural
Nominativeśālitavān śālitavantau śālitavantaḥ
Vocativeśālitavan śālitavantau śālitavantaḥ
Accusativeśālitavantam śālitavantau śālitavataḥ
Instrumentalśālitavatā śālitavadbhyām śālitavadbhiḥ
Dativeśālitavate śālitavadbhyām śālitavadbhyaḥ
Ablativeśālitavataḥ śālitavadbhyām śālitavadbhyaḥ
Genitiveśālitavataḥ śālitavatoḥ śālitavatām
Locativeśālitavati śālitavatoḥ śālitavatsu

Compound śālitavat -

Adverb -śālitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria