Declension table of ?śālitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śālitavān | śālitavantau | śālitavantaḥ |
Vocative | śālitavan | śālitavantau | śālitavantaḥ |
Accusative | śālitavantam | śālitavantau | śālitavataḥ |
Instrumental | śālitavatā | śālitavadbhyām | śālitavadbhiḥ |
Dative | śālitavate | śālitavadbhyām | śālitavadbhyaḥ |
Ablative | śālitavataḥ | śālitavadbhyām | śālitavadbhyaḥ |
Genitive | śālitavataḥ | śālitavatoḥ | śālitavatām |
Locative | śālitavati | śālitavatoḥ | śālitavatsu |