Declension table of ?śālyamāna

Deva

NeuterSingularDualPlural
Nominativeśālyamānam śālyamāne śālyamānāni
Vocativeśālyamāna śālyamāne śālyamānāni
Accusativeśālyamānam śālyamāne śālyamānāni
Instrumentalśālyamānena śālyamānābhyām śālyamānaiḥ
Dativeśālyamānāya śālyamānābhyām śālyamānebhyaḥ
Ablativeśālyamānāt śālyamānābhyām śālyamānebhyaḥ
Genitiveśālyamānasya śālyamānayoḥ śālyamānānām
Locativeśālyamāne śālyamānayoḥ śālyamāneṣu

Compound śālyamāna -

Adverb -śālyamānam -śālyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria