Declension table of ?śālyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śālyamānam | śālyamāne | śālyamānāni |
Vocative | śālyamāna | śālyamāne | śālyamānāni |
Accusative | śālyamānam | śālyamāne | śālyamānāni |
Instrumental | śālyamānena | śālyamānābhyām | śālyamānaiḥ |
Dative | śālyamānāya | śālyamānābhyām | śālyamānebhyaḥ |
Ablative | śālyamānāt | śālyamānābhyām | śālyamānebhyaḥ |
Genitive | śālyamānasya | śālyamānayoḥ | śālyamānānām |
Locative | śālyamāne | śālyamānayoḥ | śālyamāneṣu |