Declension table of ?śālitavatī

Deva

FeminineSingularDualPlural
Nominativeśālitavatī śālitavatyau śālitavatyaḥ
Vocativeśālitavati śālitavatyau śālitavatyaḥ
Accusativeśālitavatīm śālitavatyau śālitavatīḥ
Instrumentalśālitavatyā śālitavatībhyām śālitavatībhiḥ
Dativeśālitavatyai śālitavatībhyām śālitavatībhyaḥ
Ablativeśālitavatyāḥ śālitavatībhyām śālitavatībhyaḥ
Genitiveśālitavatyāḥ śālitavatyoḥ śālitavatīnām
Locativeśālitavatyām śālitavatyoḥ śālitavatīṣu

Compound śālitavati - śālitavatī -

Adverb -śālitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria