तिङन्तावली ?शाल्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शालयति
शालयतः
शालयन्ति
मध्यम
शालयसि
शालयथः
शालयथ
उत्तम
शालयामि
शालयावः
शालयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शालयते
शालयेते
शालयन्ते
मध्यम
शालयसे
शालयेथे
शालयध्वे
उत्तम
शालये
शालयावहे
शालयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
शाल्यते
शाल्येते
शाल्यन्ते
मध्यम
शाल्यसे
शाल्येथे
शाल्यध्वे
उत्तम
शाल्ये
शाल्यावहे
शाल्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अशालयत्
अशालयताम्
अशालयन्
मध्यम
अशालयः
अशालयतम्
अशालयत
उत्तम
अशालयम्
अशालयाव
अशालयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अशालयत
अशालयेताम्
अशालयन्त
मध्यम
अशालयथाः
अशालयेथाम्
अशालयध्वम्
उत्तम
अशालये
अशालयावहि
अशालयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अशाल्यत
अशाल्येताम्
अशाल्यन्त
मध्यम
अशाल्यथाः
अशाल्येथाम्
अशाल्यध्वम्
उत्तम
अशाल्ये
अशाल्यावहि
अशाल्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शालयेत्
शालयेताम्
शालयेयुः
मध्यम
शालयेः
शालयेतम्
शालयेत
उत्तम
शालयेयम्
शालयेव
शालयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शालयेत
शालयेयाताम्
शालयेरन्
मध्यम
शालयेथाः
शालयेयाथाम्
शालयेध्वम्
उत्तम
शालयेय
शालयेवहि
शालयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
शाल्येत
शाल्येयाताम्
शाल्येरन्
मध्यम
शाल्येथाः
शाल्येयाथाम्
शाल्येध्वम्
उत्तम
शाल्येय
शाल्येवहि
शाल्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शालयतु
शालयताम्
शालयन्तु
मध्यम
शालय
शालयतम्
शालयत
उत्तम
शालयानि
शालयाव
शालयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शालयताम्
शालयेताम्
शालयन्ताम्
मध्यम
शालयस्व
शालयेथाम्
शालयध्वम्
उत्तम
शालयै
शालयावहै
शालयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
शाल्यताम्
शाल्येताम्
शाल्यन्ताम्
मध्यम
शाल्यस्व
शाल्येथाम्
शाल्यध्वम्
उत्तम
शाल्यै
शाल्यावहै
शाल्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शालयिष्यति
शालयिष्यतः
शालयिष्यन्ति
मध्यम
शालयिष्यसि
शालयिष्यथः
शालयिष्यथ
उत्तम
शालयिष्यामि
शालयिष्यावः
शालयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शालयिष्यते
शालयिष्येते
शालयिष्यन्ते
मध्यम
शालयिष्यसे
शालयिष्येथे
शालयिष्यध्वे
उत्तम
शालयिष्ये
शालयिष्यावहे
शालयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शालयिता
शालयितारौ
शालयितारः
मध्यम
शालयितासि
शालयितास्थः
शालयितास्थ
उत्तम
शालयितास्मि
शालयितास्वः
शालयितास्मः
कृदन्त
क्त
शालित
m.
n.
शालिता
f.
क्तवतु
शालितवत्
m.
n.
शालितवती
f.
शतृ
शालयत्
m.
n.
शालयन्ती
f.
शानच्
शालयमान
m.
n.
शालयमाना
f.
शानच् कर्मणि
शाल्यमान
m.
n.
शाल्यमाना
f.
लुडादेश पर
शालयिष्यत्
m.
n.
शालयिष्यन्ती
f.
लुडादेश आत्म
शालयिष्यमाण
m.
n.
शालयिष्यमाणा
f.
तव्य
शालयितव्य
m.
n.
शालयितव्या
f.
यत्
शाल्य
m.
n.
शाल्या
f.
अनीयर्
शालनीय
m.
n.
शालनीया
f.
अव्यय
तुमुन्
शालयितुम्
क्त्वा
शालयित्वा
ल्यप्
॰शाल्य
लिट्
शालयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024