Declension table of ?śālayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśālayiṣyamāṇam śālayiṣyamāṇe śālayiṣyamāṇāni
Vocativeśālayiṣyamāṇa śālayiṣyamāṇe śālayiṣyamāṇāni
Accusativeśālayiṣyamāṇam śālayiṣyamāṇe śālayiṣyamāṇāni
Instrumentalśālayiṣyamāṇena śālayiṣyamāṇābhyām śālayiṣyamāṇaiḥ
Dativeśālayiṣyamāṇāya śālayiṣyamāṇābhyām śālayiṣyamāṇebhyaḥ
Ablativeśālayiṣyamāṇāt śālayiṣyamāṇābhyām śālayiṣyamāṇebhyaḥ
Genitiveśālayiṣyamāṇasya śālayiṣyamāṇayoḥ śālayiṣyamāṇānām
Locativeśālayiṣyamāṇe śālayiṣyamāṇayoḥ śālayiṣyamāṇeṣu

Compound śālayiṣyamāṇa -

Adverb -śālayiṣyamāṇam -śālayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria