Declension table of ?śālayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśālayiṣyamāṇā śālayiṣyamāṇe śālayiṣyamāṇāḥ
Vocativeśālayiṣyamāṇe śālayiṣyamāṇe śālayiṣyamāṇāḥ
Accusativeśālayiṣyamāṇām śālayiṣyamāṇe śālayiṣyamāṇāḥ
Instrumentalśālayiṣyamāṇayā śālayiṣyamāṇābhyām śālayiṣyamāṇābhiḥ
Dativeśālayiṣyamāṇāyai śālayiṣyamāṇābhyām śālayiṣyamāṇābhyaḥ
Ablativeśālayiṣyamāṇāyāḥ śālayiṣyamāṇābhyām śālayiṣyamāṇābhyaḥ
Genitiveśālayiṣyamāṇāyāḥ śālayiṣyamāṇayoḥ śālayiṣyamāṇānām
Locativeśālayiṣyamāṇāyām śālayiṣyamāṇayoḥ śālayiṣyamāṇāsu

Adverb -śālayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria