Declension table of ?śālayat

Deva

MasculineSingularDualPlural
Nominativeśālayan śālayantau śālayantaḥ
Vocativeśālayan śālayantau śālayantaḥ
Accusativeśālayantam śālayantau śālayataḥ
Instrumentalśālayatā śālayadbhyām śālayadbhiḥ
Dativeśālayate śālayadbhyām śālayadbhyaḥ
Ablativeśālayataḥ śālayadbhyām śālayadbhyaḥ
Genitiveśālayataḥ śālayatoḥ śālayatām
Locativeśālayati śālayatoḥ śālayatsu

Compound śālayat -

Adverb -śālayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria