Declension table of ?śālayantī

Deva

FeminineSingularDualPlural
Nominativeśālayantī śālayantyau śālayantyaḥ
Vocativeśālayanti śālayantyau śālayantyaḥ
Accusativeśālayantīm śālayantyau śālayantīḥ
Instrumentalśālayantyā śālayantībhyām śālayantībhiḥ
Dativeśālayantyai śālayantībhyām śālayantībhyaḥ
Ablativeśālayantyāḥ śālayantībhyām śālayantībhyaḥ
Genitiveśālayantyāḥ śālayantyoḥ śālayantīnām
Locativeśālayantyām śālayantyoḥ śālayantīṣu

Compound śālayanti - śālayantī -

Adverb -śālayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria