Declension table of ?śālayitavya

Deva

MasculineSingularDualPlural
Nominativeśālayitavyaḥ śālayitavyau śālayitavyāḥ
Vocativeśālayitavya śālayitavyau śālayitavyāḥ
Accusativeśālayitavyam śālayitavyau śālayitavyān
Instrumentalśālayitavyena śālayitavyābhyām śālayitavyaiḥ śālayitavyebhiḥ
Dativeśālayitavyāya śālayitavyābhyām śālayitavyebhyaḥ
Ablativeśālayitavyāt śālayitavyābhyām śālayitavyebhyaḥ
Genitiveśālayitavyasya śālayitavyayoḥ śālayitavyānām
Locativeśālayitavye śālayitavyayoḥ śālayitavyeṣu

Compound śālayitavya -

Adverb -śālayitavyam -śālayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria