Declension table of ?śālayitavya

Deva

NeuterSingularDualPlural
Nominativeśālayitavyam śālayitavye śālayitavyāni
Vocativeśālayitavya śālayitavye śālayitavyāni
Accusativeśālayitavyam śālayitavye śālayitavyāni
Instrumentalśālayitavyena śālayitavyābhyām śālayitavyaiḥ
Dativeśālayitavyāya śālayitavyābhyām śālayitavyebhyaḥ
Ablativeśālayitavyāt śālayitavyābhyām śālayitavyebhyaḥ
Genitiveśālayitavyasya śālayitavyayoḥ śālayitavyānām
Locativeśālayitavye śālayitavyayoḥ śālayitavyeṣu

Compound śālayitavya -

Adverb -śālayitavyam -śālayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria