Declension table of ?śālayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśālayiṣyamāṇaḥ śālayiṣyamāṇau śālayiṣyamāṇāḥ
Vocativeśālayiṣyamāṇa śālayiṣyamāṇau śālayiṣyamāṇāḥ
Accusativeśālayiṣyamāṇam śālayiṣyamāṇau śālayiṣyamāṇān
Instrumentalśālayiṣyamāṇena śālayiṣyamāṇābhyām śālayiṣyamāṇaiḥ śālayiṣyamāṇebhiḥ
Dativeśālayiṣyamāṇāya śālayiṣyamāṇābhyām śālayiṣyamāṇebhyaḥ
Ablativeśālayiṣyamāṇāt śālayiṣyamāṇābhyām śālayiṣyamāṇebhyaḥ
Genitiveśālayiṣyamāṇasya śālayiṣyamāṇayoḥ śālayiṣyamāṇānām
Locativeśālayiṣyamāṇe śālayiṣyamāṇayoḥ śālayiṣyamāṇeṣu

Compound śālayiṣyamāṇa -

Adverb -śālayiṣyamāṇam -śālayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria