Declension table of ?śālitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śālitavat | śālitavantī śālitavatī | śālitavanti |
Vocative | śālitavat | śālitavantī śālitavatī | śālitavanti |
Accusative | śālitavat | śālitavantī śālitavatī | śālitavanti |
Instrumental | śālitavatā | śālitavadbhyām | śālitavadbhiḥ |
Dative | śālitavate | śālitavadbhyām | śālitavadbhyaḥ |
Ablative | śālitavataḥ | śālitavadbhyām | śālitavadbhyaḥ |
Genitive | śālitavataḥ | śālitavatoḥ | śālitavatām |
Locative | śālitavati | śālitavatoḥ | śālitavatsu |