Conjugation tables of ?śāl

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśālāmi śālāvaḥ śālāmaḥ
Secondśālasi śālathaḥ śālatha
Thirdśālati śālataḥ śālanti


MiddleSingularDualPlural
Firstśāle śālāvahe śālāmahe
Secondśālase śālethe śāladhve
Thirdśālate śālete śālante


PassiveSingularDualPlural
Firstśālye śālyāvahe śālyāmahe
Secondśālyase śālyethe śālyadhve
Thirdśālyate śālyete śālyante


Imperfect

ActiveSingularDualPlural
Firstaśālam aśālāva aśālāma
Secondaśālaḥ aśālatam aśālata
Thirdaśālat aśālatām aśālan


MiddleSingularDualPlural
Firstaśāle aśālāvahi aśālāmahi
Secondaśālathāḥ aśālethām aśāladhvam
Thirdaśālata aśāletām aśālanta


PassiveSingularDualPlural
Firstaśālye aśālyāvahi aśālyāmahi
Secondaśālyathāḥ aśālyethām aśālyadhvam
Thirdaśālyata aśālyetām aśālyanta


Optative

ActiveSingularDualPlural
Firstśāleyam śāleva śālema
Secondśāleḥ śāletam śāleta
Thirdśālet śāletām śāleyuḥ


MiddleSingularDualPlural
Firstśāleya śālevahi śālemahi
Secondśālethāḥ śāleyāthām śāledhvam
Thirdśāleta śāleyātām śāleran


PassiveSingularDualPlural
Firstśālyeya śālyevahi śālyemahi
Secondśālyethāḥ śālyeyāthām śālyedhvam
Thirdśālyeta śālyeyātām śālyeran


Imperative

ActiveSingularDualPlural
Firstśālāni śālāva śālāma
Secondśāla śālatam śālata
Thirdśālatu śālatām śālantu


MiddleSingularDualPlural
Firstśālai śālāvahai śālāmahai
Secondśālasva śālethām śāladhvam
Thirdśālatām śāletām śālantām


PassiveSingularDualPlural
Firstśālyai śālyāvahai śālyāmahai
Secondśālyasva śālyethām śālyadhvam
Thirdśālyatām śālyetām śālyantām


Future

ActiveSingularDualPlural
Firstśāliṣyāmi śāliṣyāvaḥ śāliṣyāmaḥ
Secondśāliṣyasi śāliṣyathaḥ śāliṣyatha
Thirdśāliṣyati śāliṣyataḥ śāliṣyanti


MiddleSingularDualPlural
Firstśāliṣye śāliṣyāvahe śāliṣyāmahe
Secondśāliṣyase śāliṣyethe śāliṣyadhve
Thirdśāliṣyate śāliṣyete śāliṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśālitāsmi śālitāsvaḥ śālitāsmaḥ
Secondśālitāsi śālitāsthaḥ śālitāstha
Thirdśālitā śālitārau śālitāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśāla śaśāliva śaśālima
Secondśaśālitha śaśālathuḥ śaśāla
Thirdśaśāla śaśālatuḥ śaśāluḥ


MiddleSingularDualPlural
Firstśaśāle śaśālivahe śaśālimahe
Secondśaśāliṣe śaśālāthe śaśālidhve
Thirdśaśāle śaśālāte śaśālire


Benedictive

ActiveSingularDualPlural
Firstśālyāsam śālyāsva śālyāsma
Secondśālyāḥ śālyāstam śālyāsta
Thirdśālyāt śālyāstām śālyāsuḥ

Participles

Past Passive Participle
śālta m. n. śāltā f.

Past Active Participle
śāltavat m. n. śāltavatī f.

Present Active Participle
śālat m. n. śālantī f.

Present Middle Participle
śālamāna m. n. śālamānā f.

Present Passive Participle
śālyamāna m. n. śālyamānā f.

Future Active Participle
śāliṣyat m. n. śāliṣyantī f.

Future Middle Participle
śāliṣyamāṇa m. n. śāliṣyamāṇā f.

Future Passive Participle
śālitavya m. n. śālitavyā f.

Future Passive Participle
śālya m. n. śālyā f.

Future Passive Participle
śālanīya m. n. śālanīyā f.

Perfect Active Participle
śaśālvas m. n. śaśāluṣī f.

Perfect Middle Participle
śaśālāna m. n. śaśālānā f.

Indeclinable forms

Infinitive
śālitum

Absolutive
śāltvā

Absolutive
-śālya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria