Declension table of ?śālantī

Deva

FeminineSingularDualPlural
Nominativeśālantī śālantyau śālantyaḥ
Vocativeśālanti śālantyau śālantyaḥ
Accusativeśālantīm śālantyau śālantīḥ
Instrumentalśālantyā śālantībhyām śālantībhiḥ
Dativeśālantyai śālantībhyām śālantībhyaḥ
Ablativeśālantyāḥ śālantībhyām śālantībhyaḥ
Genitiveśālantyāḥ śālantyoḥ śālantīnām
Locativeśālantyām śālantyoḥ śālantīṣu

Compound śālanti - śālantī -

Adverb -śālanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria