Declension table of ?śāltavat

Deva

NeuterSingularDualPlural
Nominativeśāltavat śāltavantī śāltavatī śāltavanti
Vocativeśāltavat śāltavantī śāltavatī śāltavanti
Accusativeśāltavat śāltavantī śāltavatī śāltavanti
Instrumentalśāltavatā śāltavadbhyām śāltavadbhiḥ
Dativeśāltavate śāltavadbhyām śāltavadbhyaḥ
Ablativeśāltavataḥ śāltavadbhyām śāltavadbhyaḥ
Genitiveśāltavataḥ śāltavatoḥ śāltavatām
Locativeśāltavati śāltavatoḥ śāltavatsu

Adverb -śāltavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria