Declension table of ?śāliṣyat

Deva

MasculineSingularDualPlural
Nominativeśāliṣyan śāliṣyantau śāliṣyantaḥ
Vocativeśāliṣyan śāliṣyantau śāliṣyantaḥ
Accusativeśāliṣyantam śāliṣyantau śāliṣyataḥ
Instrumentalśāliṣyatā śāliṣyadbhyām śāliṣyadbhiḥ
Dativeśāliṣyate śāliṣyadbhyām śāliṣyadbhyaḥ
Ablativeśāliṣyataḥ śāliṣyadbhyām śāliṣyadbhyaḥ
Genitiveśāliṣyataḥ śāliṣyatoḥ śāliṣyatām
Locativeśāliṣyati śāliṣyatoḥ śāliṣyatsu

Compound śāliṣyat -

Adverb -śāliṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria