Declension table of ?śāliṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśāliṣyamāṇā śāliṣyamāṇe śāliṣyamāṇāḥ
Vocativeśāliṣyamāṇe śāliṣyamāṇe śāliṣyamāṇāḥ
Accusativeśāliṣyamāṇām śāliṣyamāṇe śāliṣyamāṇāḥ
Instrumentalśāliṣyamāṇayā śāliṣyamāṇābhyām śāliṣyamāṇābhiḥ
Dativeśāliṣyamāṇāyai śāliṣyamāṇābhyām śāliṣyamāṇābhyaḥ
Ablativeśāliṣyamāṇāyāḥ śāliṣyamāṇābhyām śāliṣyamāṇābhyaḥ
Genitiveśāliṣyamāṇāyāḥ śāliṣyamāṇayoḥ śāliṣyamāṇānām
Locativeśāliṣyamāṇāyām śāliṣyamāṇayoḥ śāliṣyamāṇāsu

Adverb -śāliṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria