Declension table of ?śāliṣyantī

Deva

FeminineSingularDualPlural
Nominativeśāliṣyantī śāliṣyantyau śāliṣyantyaḥ
Vocativeśāliṣyanti śāliṣyantyau śāliṣyantyaḥ
Accusativeśāliṣyantīm śāliṣyantyau śāliṣyantīḥ
Instrumentalśāliṣyantyā śāliṣyantībhyām śāliṣyantībhiḥ
Dativeśāliṣyantyai śāliṣyantībhyām śāliṣyantībhyaḥ
Ablativeśāliṣyantyāḥ śāliṣyantībhyām śāliṣyantībhyaḥ
Genitiveśāliṣyantyāḥ śāliṣyantyoḥ śāliṣyantīnām
Locativeśāliṣyantyām śāliṣyantyoḥ śāliṣyantīṣu

Compound śāliṣyanti - śāliṣyantī -

Adverb -śāliṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria