Declension table of ?śaśālvas

Deva

MasculineSingularDualPlural
Nominativeśaśālvān śaśālvāṃsau śaśālvāṃsaḥ
Vocativeśaśālvan śaśālvāṃsau śaśālvāṃsaḥ
Accusativeśaśālvāṃsam śaśālvāṃsau śaśāluṣaḥ
Instrumentalśaśāluṣā śaśālvadbhyām śaśālvadbhiḥ
Dativeśaśāluṣe śaśālvadbhyām śaśālvadbhyaḥ
Ablativeśaśāluṣaḥ śaśālvadbhyām śaśālvadbhyaḥ
Genitiveśaśāluṣaḥ śaśāluṣoḥ śaśāluṣām
Locativeśaśāluṣi śaśāluṣoḥ śaśālvatsu

Compound śaśālvat -

Adverb -śaśālvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria